Tag Archives: Vibhakti

Rama Raksha Stotram

रामः (रामो) राजमणिः सदा विजयते रामं रमेशं भजे रामेण अभिहता निशा-चर-चमूः रामाय तस्मै नमः रामात् न अस्ति (रामान्नास्ति) परायणं परतरं रामस्य दासः अस्मि अहम् (दासोस्म्यहम्)रामे चित्तलयः सदा भवतु मे भो: राम ! माम् उद्धर || (Shrii Rama, the jewel among kings, is … Continue reading

Posted in Sanskrit | Tagged , , | Leave a comment