- Follow Tarun's Blog on WordPress.com
-
Recent Posts
Categories
Goodreads
Twitter
- धर्म: क:? tarunrattan.com/2022/05/30/%e0… 3 weeks ago
- संस्कृतम् सन्धि प्रकार tarunrattan.com/2022/05/30/%e0… 3 weeks ago
- Self-loathing and India’s Anglosphere – Subhash Kak tarunrattan.com/2022/05/02/sel… 1 month ago
- धातु रूप – (तिड्न्त प्रकरण) की परिभाषा, भेद और उदाहरण tarunrattan.com/2022/05/02/%e0… 1 month ago
- She made me More… tarunrattan.com/2022/04/10/she… 2 months ago
Archives
Tag Archives: SanskritSandhi
संस्कृतम् सन्धि प्रकार
———————————————————–१. स्वरसन्धिः –> पूर्वान्तम् (स्वरः) + उत्तरादिः (स्वरः) उदाहरणम् – अत्र + अस्ति – अत्रास्ति ।२. व्यञ्जनसन्धिः –> पूर्वान्तम् (व्यञ्जनम्) + उत्तरादिः (स्वरो वा व्यञ्जनम्) उदाहरणम् – तत् + नाम – तन्नाम ।३. विसर्गसन्धिः –> पूर्वान्तम् (विसर्गः) + उत्तरादिः (स्वरो … Continue reading