संग्रहक: – श्रीमान् राजेंद्र: पौळ: , सियाटल
+१ ४२५ ८०२ १०६६
विभिन्नता इति पुस्तकेन राजीव-मल्होत्रा-महोदय: एकं संदेशं प्रेषितवान् – अब्राहमजन्येभ्य: रिलिजनत्रयेभ्य: सनातन: धर्म: निश्चित: भिन्न:। किंतु स: धर्मस्य संज्ञां स्पष्टतया न दत्तवान्। अत: आंग्लवर्ष२०१४त: अहं धर्मस्य अर्थं मार्गयित्वा मार्गयित्वा अत्र संग्रहितवान्|
धर्मस्य विविधानां अंगानां दर्शनम् अध: प्रश्नोत्तररुपेन लिखितम्।
१. धर्म: क:?
२. धर्म: किमर्थं आवश्यकम्?
३. स्वधर्म: क:?
४. धर्मलक्षणानि कानि?
१. धर्म: क:?
प्रभु: श्रीराम: उवाच –
विधानं शाश्वतं धर्म: तु सम्बध्दं येन सर्वकम्।
स्नेह-प्रेम-मयेऩ़़़एव बन्धनेन धरातले।।१.९.३।।
धर्ममूल: हि वेद: एष: ग्रन्थ: सनातन:।
यस्मै श्रद्धाम् प्रदास्याम: नूनम् आंतरिकीम् वयम्।।१.९.४।।
प्रकाशितेन वेदेन समाज: ऐक्यम कृतं तदा।
धर्मस्य ऐक्यात् समाज: अभूत् सत्यं एतत् न संशय:।।१.९.७।।
करुणामयेन हि ईशेन ध्रुवं वेदं प्रकाशितम्।
इन्दुनां चन्द्रसूनुनां वेदं आश्रित्य च एकता।।१.९.९।।
वेद: बध्नाति न: सर्वै: सर्वदेशीयकै: सह।
अस्मत् साम्राज्यभुक्तै: हि दूरान्तर-निवासिभि:।।१.९.१०।।
पवित्र-वेद्-ग्रंथेषु सर्वेषाम् दृश्यन्ते स्वता।
तस्मात् तै: गठिता नूनम् महाजाति: महीतले।।१.९.१२।।
धर्म: सर्वान् निबध्नाति, धर्म: धारयते अखिलम् ।
धर्म: मूलम् समाजस्य संघस्य न संशय: ।| १.१३.१५ |।
उरसि प्राणमयी श्रद्धा धर्म: एव प्रकीर्त्यते ।
येन कर्मणि ज्ञाने च भ्रातृत्वम् भजते जन: ।| १.१३.१६।|
विधि: जीवनयात्रा या समाजे धर्म: उच्यते।
समाजात् खलु अभिन्नेयम् धर्म: न अत्र विभिन्नता |।१.१३.१७।|
धर्महीना: च ये वा स्यु: स्यु: अनार्या: असंशयम्।
स्वार्थ-अन्धा: च कलहयुक्ता: ते सदा मत्सर अन्विता: भवेत् ||१.१३.१८।|
उत्सादयति संघर्षम् धर्म: परिजनेषु।
आत्मीयत्वम् सजात्येषु वेदनिष्ठेषु साधुषु भवेत् ।।१.१३.।|
स्मर्यताम् वाक्यम् एतम् मे तु (ह्)इन्दु*कल्याणसाधने ।
ईशेन प्रेरिता: यूयम् एतस्मिन् धरणीतले भवेत् ।।१:१३.२०।।
इन्दुनाम् विषये न हि स्यात् क:-अपि विश्वासघातक:।
अनार्जवम् प्रतारणाम् सर्वदा वर्जयेत् ध्रुवम्।
न तस्य विरोधित्वम् न मृषा भाषणम् तथा ।।१.१३.२१|।
परिवाद: न कर्तव्य: वेदे वर्जितमे एव तत्।
भातृवत् आचरेत् ताम् अस्तु भ्रातृवत् पालयेत् भृशम्।।१.१३.२२।।
धर्म: सताम् हित: पुंसाम् धर्म च आश्रय: सताम्।
धर्मात् लोकस्त्रय: तात् प्रवृत्ता: सचराचरा ।।महाभारत ३. ।।
सर्वात्मा येन तुष्टति स: धर्म: ।।३.७.११.१२।।
अहम् हि ब्रह्मण: अमृतस्य अव्ययस्य शाश्वतस्य ऐकान्तिकस्य सुखस्य धर्मस्य प्रतिष्ठा ।२.१४.२७।।
बलम् बलवताम्, च अहम् काम-राग-विवर्जितम् ।
धर्म-अविरुद्ध: भूतेषु काम: अहम् अस्मि भरतऋषभ:।।२.७.११।।
क्षत्रिय: हि प्रजारक्षणम् शस्त्रपाणि: प्रदण्डयन्।
निर्जितेय परसैन्यादि क्षितिम् धर्मेण पालयेत् ।।८.। ।
सर्वधर्मान् परित्यज्य माम् एकम् एव शरणम् व्रज।
अहम् त्वाम् सर्वपापेभ्य: मोक्षयिष्यामि मा शुच:।।२.१८.६६।।
२. धर्म: किमर्थम्?
एतद् (धर्मम्) साधयितुम् हि अर्थम् राष्ट्रस्य हि सम्-उद्-भवम्।
समाज: अयम् तु राष्ट्रम् हि तत् प्रतिष्ठानाय उच्यते ।।१.१३.१३।।
परिवाद: न कर्तव्य: वेदे वर्जितम् एव तत्।
भ्रातृवत् आचरेत् ताम्(वेदान्) अस्तु भ्रातृवत् पालयेत् भृषम् ।।१.१३.१४।।
एकत्वात् आत्मन: यद्वत् शरीरस्य एकता भवेत्।
धर्मस्य बन्धनेन एवम् राष्ट्रस्य स्यात् सुसंहति:(well-knit) ।।१.१३.३१।।
धर्म: समाजम्-इति-एतत् द्वयम् यत्र भवेन् मुने! ।
बहवय: गोष्ठ:-च यत्र-स्यु: राष्ट्रके च-असामाजिके भवेत् ।।१.१३.३४।।
युक्तिवाद्यम् भवेत् तत्-तु विध्वस्तम् तु-अचिरात् भवेत् |।१.१३.३५।।
प्रभव: नव-धर्मस्य चरित्रहानीकारक:।
दया सहानुभूति: वा न तिष्ठेत् (ह्)इन्दुवंशजे ।।१.१८.५६।।
यदा यदा धर्मस्य ग्लानि: भवति भारत।
अभि-उत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् ।।२.४.७।।
परित्राणाय साधुनाम् विनाशाय च दुष्कृतानाम्।
धर्मसंस्थापनाय सम्भवामि युगे-युगे ।।२.४.८।।
३. स्वधर्म: क:?
श्रेयान् स्वधर्म: विगुण:, परधर्मात् सु-अनुष्ठितम्।
स्वभाव नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ।।२.१८.४७।।
अथ चेत् त्वम्* इमम् धर्म्यम् संग्रामम् न करिष्यसि।
तत: स्वधर्मम् कीर्ति: च हित्वा पापम् अव-आप्स्यसि ।।२.३.३३।।
४. धर्मलक्षणानि
कर्म-तत्परता-धर्म इति धर्मस्य लक्षणम्।
निष्ठा(१)- आशा(२) -साहस(३)च एव दया(४) विनय (५) एव च।
सेवा(६) च एव भवन्ति-एते धर्मा: च मौलिका: (षट्)स्मृता:।।१.१८.१४।।
अव्यभिचारिणी भक्ति:(१)-ईशे वेदे तथा-एव च।
आत्मनि च समाजे च विज्ञेय: धर्म: उत्तम:।।१.१८.१५।।
ध्यायन् विश्वहितम् (२) नित्यम् मांगल्याम्-बुद्धिम्-उत्तमम्।
मंगलमयम्-ईशानम् येन-एतद्-रचितम् जगत्।।१.१८.१६।।
विपदि साहसिक:(३) य: तु धारयन् मानवम् गुणम्।
स: धीर: हि क्षम: च अस्ति कश्चानाम् नाशनाय् वै।
आर्तानाम् दु:खनाशाय-उद्धराय च मज्जताम्।।१.१८.१७।।
सर्वस्वम् संत्यजेत् धीर: रक्षार्थम् प्रतिवेशिनाम्।
युद्धेत् संयुगे वार: त्यजेत् प्राणान् स्वकान् खलु।
रक्षार्थम् समधर्माणम् स्वभाव: एष: तस्य हि ।।१.१८.२९।।
दयालु: (४) स्यात् सदा व्यग्र उद्धर्तुम्-आर्तबान्धवम्।
यद्यपि अस्याम् प्रचेष्टायाम् क्लेश: बहुविध: भवेत् ।।१.१८.२०।।
शिष्टया: स्यु: इन्दव: सर्वे सर्वदैव परस्परम्।
रुढता पापम् एव स्यात् पुण्यम् च शिष्टता(५) भृषम्।।१.१८.२१।।
लक्ष्यम् अव भवेत् तस्य च इन्दुनाम् सेवनम् सदा।
अवसर: हि यदा प्राप्त: तेषाम् सेवा(६)पर: भवेत्।।1१.१८.२२।।
शौर्यम् आशाम् भजे निष्ठाम् शिष्ट: दानपर: भवेत्।
सामाजिके सेवापर: एतद्-वेदानुशासनम् ।।१.१८.२३।।
अनुसरेत् य: पन्थानम् षड्–इवधम् च जन: भुवि।
ईश्वरस्य कृपापात्रम् हि आमुत्र भवेद्धि स: ।।१.१८.२४।।
षडविधस्य च पन्थान: ये सदैव-अनुसारिण:।
पुण्यात्मान: हिते सन्ति च अत्र वै घरणीतले ।।१.१८.२५।।
लिखेत् वा न लिखेत् चित्रम् चित्रकार: भवेत् सदा।
(किंतु) पुण्यात्मा न-अस्ति पुण्यात्मा यदा स: न-अस्ति पुण्यकृत् ।।१.१८.२६।।
विद्यते साधुता यस्मिन् निष्ठा यस्य अस्ति वृत्तिषु।
षड्धा मार्गानुसारी तु सत्यरुपेण हि अस्ति स: ।।१.१८.२७।।
यस्य वा जीवने वृत्ति: मन्त्रिण: श्रमिकस्य च।
सेनाधिनायकस्य-अपि ताम् कुर्यात् स: त्वतन्दित: ।।१.१८.२८।।
दैनन्दिनम् सदा कर्म कुर्यात् साधु विचारयन् ।
इत: अ्न्यत् परिचिन्ताम् तु न स्थापयेत् क्वचित् ।।१.१८.२९।।
वृत्तिसंपादने द्वैधम् विरक्ति: च वै भवेत् ।
एषा पापमयी बुद्धि: परित्याज्या सदाबुधै: ।।१.१८.३०।।
धृति: क्षमा दम: अस्तोय शौचन् इन्द्रियनिग्रह:।
धी विद्या सत्यम् अक्रोध: दशकम् धर्म-लक्षणम् ।।५. ६.९२।।
:
सत्य अहिंसा ब्रह्मचर्य अस्तेय: अपरिग्रह: इन्दियनिग्रह: नियमा ।।१०त: बुद्ध-विपश्यना-धर्म:।।
यम-नियम-आसन-प्राणायाम -प्रत्याहार-धारणा-ध्यान-समाधयो: अष्टौ-अंगानि।। ९.२.२८ योग-धर्म: ।।
सत्य्-अहिंसा-ब्रह्मचर्य-अस्तेय-अपरिग्रहा: यमा:।।९.२.२९।।
शौचम्-संतोष:-तप:-स्वाध्याय:-ईश्वरप्रणिधाना: नियमा:।।९.२.३०।।
नष्ट-मोह: स्मृति:-लब्धा त्वत् प्रसादात् अच्युत।
स्थित: अस्मि गतसन्देह: करिष्ये वचनम् तव।। २.१८.७३।।
संदर्भ शृंखला
१. महर्षि वाल्मिकिविरचित: श्रीरामसंवाद: ।
२. महर्षि व्यासविरचित श्रीमद् भगवद् गीता।
३. महर्षि व्यासविरचित श्रीमद् भागवत।
४. महर्षि व्यासविरचित महाभारत।
५. मनुस्मृती।
६. श्री स्वामीनायण वचनामृत।
७. श्री हनुमानप्रसाद पोद्दारलिखित मानवधर्म ।
८. पाराशरस्मृती।
९. पतंजलि योगसुत्रे ।
१०. विपश्यनाकेंद्रेन प्रकाशितम् पुस्तकम्।
श्लोकान्ते संदर्भे प्रथमम् एतद् क्रमांकम् स्थापितम्।
याज्ञवल्क्यस्मृती, मनुस्मृती, पाराशरस्मृती, शंखलिखितस्मृती, इत्यादय: स्मृतय: श्रवणात् धर्मगुण उत्पत्ति़ि: मानवेषु।।६त: ।।
धर्मनिष्ठा = प्राणनिष्ठा ।।६त:।।