ओ३म्
किमपि कर्म फलविहीनं न भवति।
= कोई भी कर्म फल बिना का नहीं होता है।
यद् किमपि वयं कुर्मः तस्य फलं तु मिलति एव।
= जो भी हम करते हैं उसका फल तो मिलता ही है।
कर्म विना कोsपि न जीवति।
= कर्म के बिना कोई नहीं जीता है।
कर्म विना कोsपि जीवितुं न शक्नोति।
= कर्म के बिना कोई जी नहीं सकता है।
अनुचितस्य कर्मणः फलम् अनुचितमेव भवति।
= अनुचित कर्म का फल अनुचित ही होता है।
उचितस्य कर्मणः फलम् उचितमेव भवति।
= उचित कर्म का फल उचित ही होता है।
उचितम् अनुचितं विचिन्त्य एव कर्म करणीयम् ।
= उचित अनुचित का विचार कर के ही कर्म करना चाहिये।
अस्माकं कर्मणा अन्ये अपि लाभं प्राप्नुवन्ति ।
= हमारे कर्म से अन्यों को भी लाभ होता है।
संस्कृतप्रचारकः अन्येषां लाभाय एव संस्कृतं पाठयति।
= संस्कृत प्रचारक दूसरों के लाभ के लिये ही संस्कृत पढ़ाता है।
योगप्रचारकः योगं कारयति जनाः लाभान्विताः भवन्ति।
= योगप्रचारक योग कराता है लोग लाभान्वित होते हैं।
चिकित्सकः चिकित्सां करोति , रुग्णः स्वस्थः भवति।
= चिकित्सक चिकित्सा करता है रोगी स्वस्थ होता है।
पुण्यकर्मणि ये रताः प्राप्स्यन्ति पुण्यं फलम् ।
= पुण्य कर्म में जो रत हैं वे पुण्य फल ही पाएँगे।